क्लापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लापयितव्यः
क्लापयितव्यौ
क्लापयितव्याः
सम्बोधन
क्लापयितव्य
क्लापयितव्यौ
क्लापयितव्याः
द्वितीया
क्लापयितव्यम्
क्लापयितव्यौ
क्लापयितव्यान्
तृतीया
क्लापयितव्येन
क्लापयितव्याभ्याम्
क्लापयितव्यैः
चतुर्थी
क्लापयितव्याय
क्लापयितव्याभ्याम्
क्लापयितव्येभ्यः
पञ्चमी
क्लापयितव्यात् / क्लापयितव्याद्
क्लापयितव्याभ्याम्
क्लापयितव्येभ्यः
षष्ठी
क्लापयितव्यस्य
क्लापयितव्ययोः
क्लापयितव्यानाम्
सप्तमी
क्लापयितव्ये
क्लापयितव्ययोः
क्लापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्लापयितव्यः
क्लापयितव्यौ
क्लापयितव्याः
सम्बोधन
क्लापयितव्य
क्लापयितव्यौ
क्लापयितव्याः
द्वितीया
क्लापयितव्यम्
क्लापयितव्यौ
क्लापयितव्यान्
तृतीया
क्लापयितव्येन
क्लापयितव्याभ्याम्
क्लापयितव्यैः
चतुर्थी
क्लापयितव्याय
क्लापयितव्याभ्याम्
क्लापयितव्येभ्यः
पञ्चमी
क्लापयितव्यात् / क्लापयितव्याद्
क्लापयितव्याभ्याम्
क्लापयितव्येभ्यः
षष्ठी
क्लापयितव्यस्य
क्लापयितव्ययोः
क्लापयितव्यानाम्
सप्तमी
क्लापयितव्ये
क्लापयितव्ययोः
क्लापयितव्येषु


अन्याः