क्लमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लमकः
क्लमकौ
क्लमकाः
सम्बोधन
क्लमक
क्लमकौ
क्लमकाः
द्वितीया
क्लमकम्
क्लमकौ
क्लमकान्
तृतीया
क्लमकेन
क्लमकाभ्याम्
क्लमकैः
चतुर्थी
क्लमकाय
क्लमकाभ्याम्
क्लमकेभ्यः
पञ्चमी
क्लमकात् / क्लमकाद्
क्लमकाभ्याम्
क्लमकेभ्यः
षष्ठी
क्लमकस्य
क्लमकयोः
क्लमकानाम्
सप्तमी
क्लमके
क्लमकयोः
क्लमकेषु
 
एक
द्वि
बहु
प्रथमा
क्लमकः
क्लमकौ
क्लमकाः
सम्बोधन
क्लमक
क्लमकौ
क्लमकाः
द्वितीया
क्लमकम्
क्लमकौ
क्लमकान्
तृतीया
क्लमकेन
क्लमकाभ्याम्
क्लमकैः
चतुर्थी
क्लमकाय
क्लमकाभ्याम्
क्लमकेभ्यः
पञ्चमी
क्लमकात् / क्लमकाद्
क्लमकाभ्याम्
क्लमकेभ्यः
षष्ठी
क्लमकस्य
क्लमकयोः
क्लमकानाम्
सप्तमी
क्लमके
क्लमकयोः
क्लमकेषु


अन्याः