क्रीडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडितः
क्रीडितौ
क्रीडिताः
सम्बोधन
क्रीडित
क्रीडितौ
क्रीडिताः
द्वितीया
क्रीडितम्
क्रीडितौ
क्रीडितान्
तृतीया
क्रीडितेन
क्रीडिताभ्याम्
क्रीडितैः
चतुर्थी
क्रीडिताय
क्रीडिताभ्याम्
क्रीडितेभ्यः
पञ्चमी
क्रीडितात् / क्रीडिताद्
क्रीडिताभ्याम्
क्रीडितेभ्यः
षष्ठी
क्रीडितस्य
क्रीडितयोः
क्रीडितानाम्
सप्तमी
क्रीडिते
क्रीडितयोः
क्रीडितेषु
 
एक
द्वि
बहु
प्रथमा
क्रीडितः
क्रीडितौ
क्रीडिताः
सम्बोधन
क्रीडित
क्रीडितौ
क्रीडिताः
द्वितीया
क्रीडितम्
क्रीडितौ
क्रीडितान्
तृतीया
क्रीडितेन
क्रीडिताभ्याम्
क्रीडितैः
चतुर्थी
क्रीडिताय
क्रीडिताभ्याम्
क्रीडितेभ्यः
पञ्चमी
क्रीडितात् / क्रीडिताद्
क्रीडिताभ्याम्
क्रीडितेभ्यः
षष्ठी
क्रीडितस्य
क्रीडितयोः
क्रीडितानाम्
सप्तमी
क्रीडिते
क्रीडितयोः
क्रीडितेषु


अन्याः