कौल्माषिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौल्माषिकः
कौल्माषिकौ
कौल्माषिकाः
सम्बोधन
कौल्माषिक
कौल्माषिकौ
कौल्माषिकाः
द्वितीया
कौल्माषिकम्
कौल्माषिकौ
कौल्माषिकान्
तृतीया
कौल्माषिकेण
कौल्माषिकाभ्याम्
कौल्माषिकैः
चतुर्थी
कौल्माषिकाय
कौल्माषिकाभ्याम्
कौल्माषिकेभ्यः
पञ्चमी
कौल्माषिकात् / कौल्माषिकाद्
कौल्माषिकाभ्याम्
कौल्माषिकेभ्यः
षष्ठी
कौल्माषिकस्य
कौल्माषिकयोः
कौल्माषिकाणाम्
सप्तमी
कौल्माषिके
कौल्माषिकयोः
कौल्माषिकेषु
 
एक
द्वि
बहु
प्रथमा
कौल्माषिकः
कौल्माषिकौ
कौल्माषिकाः
सम्बोधन
कौल्माषिक
कौल्माषिकौ
कौल्माषिकाः
द्वितीया
कौल्माषिकम्
कौल्माषिकौ
कौल्माषिकान्
तृतीया
कौल्माषिकेण
कौल्माषिकाभ्याम्
कौल्माषिकैः
चतुर्थी
कौल्माषिकाय
कौल्माषिकाभ्याम्
कौल्माषिकेभ्यः
पञ्चमी
कौल्माषिकात् / कौल्माषिकाद्
कौल्माषिकाभ्याम्
कौल्माषिकेभ्यः
षष्ठी
कौल्माषिकस्य
कौल्माषिकयोः
कौल्माषिकाणाम्
सप्तमी
कौल्माषिके
कौल्माषिकयोः
कौल्माषिकेषु


अन्याः