कोष्ठ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोष्ठम्
कोष्ठे
कोष्ठानि
सम्बोधन
कोष्ठ
कोष्ठे
कोष्ठानि
द्वितीया
कोष्ठम्
कोष्ठे
कोष्ठानि
तृतीया
कोष्ठेन
कोष्ठाभ्याम्
कोष्ठैः
चतुर्थी
कोष्ठाय
कोष्ठाभ्याम्
कोष्ठेभ्यः
पञ्चमी
कोष्ठात् / कोष्ठाद्
कोष्ठाभ्याम्
कोष्ठेभ्यः
षष्ठी
कोष्ठस्य
कोष्ठयोः
कोष्ठानाम्
सप्तमी
कोष्ठे
कोष्ठयोः
कोष्ठेषु
 
एक
द्वि
बहु
प्रथमा
कोष्ठम्
कोष्ठे
कोष्ठानि
सम्बोधन
कोष्ठ
कोष्ठे
कोष्ठानि
द्वितीया
कोष्ठम्
कोष्ठे
कोष्ठानि
तृतीया
कोष्ठेन
कोष्ठाभ्याम्
कोष्ठैः
चतुर्थी
कोष्ठाय
कोष्ठाभ्याम्
कोष्ठेभ्यः
पञ्चमी
कोष्ठात् / कोष्ठाद्
कोष्ठाभ्याम्
कोष्ठेभ्यः
षष्ठी
कोष्ठस्य
कोष्ठयोः
कोष्ठानाम्
सप्तमी
कोष्ठे
कोष्ठयोः
कोष्ठेषु