कोलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलितव्यः
कोलितव्यौ
कोलितव्याः
सम्बोधन
कोलितव्य
कोलितव्यौ
कोलितव्याः
द्वितीया
कोलितव्यम्
कोलितव्यौ
कोलितव्यान्
तृतीया
कोलितव्येन
कोलितव्याभ्याम्
कोलितव्यैः
चतुर्थी
कोलितव्याय
कोलितव्याभ्याम्
कोलितव्येभ्यः
पञ्चमी
कोलितव्यात् / कोलितव्याद्
कोलितव्याभ्याम्
कोलितव्येभ्यः
षष्ठी
कोलितव्यस्य
कोलितव्ययोः
कोलितव्यानाम्
सप्तमी
कोलितव्ये
कोलितव्ययोः
कोलितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोलितव्यः
कोलितव्यौ
कोलितव्याः
सम्बोधन
कोलितव्य
कोलितव्यौ
कोलितव्याः
द्वितीया
कोलितव्यम्
कोलितव्यौ
कोलितव्यान्
तृतीया
कोलितव्येन
कोलितव्याभ्याम्
कोलितव्यैः
चतुर्थी
कोलितव्याय
कोलितव्याभ्याम्
कोलितव्येभ्यः
पञ्चमी
कोलितव्यात् / कोलितव्याद्
कोलितव्याभ्याम्
कोलितव्येभ्यः
षष्ठी
कोलितव्यस्य
कोलितव्ययोः
कोलितव्यानाम्
सप्तमी
कोलितव्ये
कोलितव्ययोः
कोलितव्येषु


अन्याः