कोलत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलन्
कोलन्तौ
कोलन्तः
सम्बोधन
कोलन्
कोलन्तौ
कोलन्तः
द्वितीया
कोलन्तम्
कोलन्तौ
कोलतः
तृतीया
कोलता
कोलद्भ्याम्
कोलद्भिः
चतुर्थी
कोलते
कोलद्भ्याम्
कोलद्भ्यः
पञ्चमी
कोलतः
कोलद्भ्याम्
कोलद्भ्यः
षष्ठी
कोलतः
कोलतोः
कोलताम्
सप्तमी
कोलति
कोलतोः
कोलत्सु
 
एक
द्वि
बहु
प्रथमा
कोलन्
कोलन्तौ
कोलन्तः
सम्बोधन
कोलन्
कोलन्तौ
कोलन्तः
द्वितीया
कोलन्तम्
कोलन्तौ
कोलतः
तृतीया
कोलता
कोलद्भ्याम्
कोलद्भिः
चतुर्थी
कोलते
कोलद्भ्याम्
कोलद्भ्यः
पञ्चमी
कोलतः
कोलद्भ्याम्
कोलद्भ्यः
षष्ठी
कोलतः
कोलतोः
कोलताम्
सप्तमी
कोलति
कोलतोः
कोलत्सु


अन्याः