कोचत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोचन्
कोचन्तौ
कोचन्तः
सम्बोधन
कोचन्
कोचन्तौ
कोचन्तः
द्वितीया
कोचन्तम्
कोचन्तौ
कोचतः
तृतीया
कोचता
कोचद्भ्याम्
कोचद्भिः
चतुर्थी
कोचते
कोचद्भ्याम्
कोचद्भ्यः
पञ्चमी
कोचतः
कोचद्भ्याम्
कोचद्भ्यः
षष्ठी
कोचतः
कोचतोः
कोचताम्
सप्तमी
कोचति
कोचतोः
कोचत्सु
 
एक
द्वि
बहु
प्रथमा
कोचन्
कोचन्तौ
कोचन्तः
सम्बोधन
कोचन्
कोचन्तौ
कोचन्तः
द्वितीया
कोचन्तम्
कोचन्तौ
कोचतः
तृतीया
कोचता
कोचद्भ्याम्
कोचद्भिः
चतुर्थी
कोचते
कोचद्भ्याम्
कोचद्भ्यः
पञ्चमी
कोचतः
कोचद्भ्याम्
कोचद्भ्यः
षष्ठी
कोचतः
कोचतोः
कोचताम्
सप्तमी
कोचति
कोचतोः
कोचत्सु


अन्याः