केवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवनीयः
केवनीयौ
केवनीयाः
सम्बोधन
केवनीय
केवनीयौ
केवनीयाः
द्वितीया
केवनीयम्
केवनीयौ
केवनीयान्
तृतीया
केवनीयेन
केवनीयाभ्याम्
केवनीयैः
चतुर्थी
केवनीयाय
केवनीयाभ्याम्
केवनीयेभ्यः
पञ्चमी
केवनीयात् / केवनीयाद्
केवनीयाभ्याम्
केवनीयेभ्यः
षष्ठी
केवनीयस्य
केवनीययोः
केवनीयानाम्
सप्तमी
केवनीये
केवनीययोः
केवनीयेषु
 
एक
द्वि
बहु
प्रथमा
केवनीयः
केवनीयौ
केवनीयाः
सम्बोधन
केवनीय
केवनीयौ
केवनीयाः
द्वितीया
केवनीयम्
केवनीयौ
केवनीयान्
तृतीया
केवनीयेन
केवनीयाभ्याम्
केवनीयैः
चतुर्थी
केवनीयाय
केवनीयाभ्याम्
केवनीयेभ्यः
पञ्चमी
केवनीयात् / केवनीयाद्
केवनीयाभ्याम्
केवनीयेभ्यः
षष्ठी
केवनीयस्य
केवनीययोः
केवनीयानाम्
सप्तमी
केवनीये
केवनीययोः
केवनीयेषु


अन्याः