केलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलितृ
केलितृणी
केलितॄणि
सम्बोधन
केलितः / केलितृ
केलितृणी
केलितॄणि
द्वितीया
केलितृ
केलितृणी
केलितॄणि
तृतीया
केलित्रा / केलितृणा
केलितृभ्याम्
केलितृभिः
चतुर्थी
केलित्रे / केलितृणे
केलितृभ्याम्
केलितृभ्यः
पञ्चमी
केलितुः / केलितृणः
केलितृभ्याम्
केलितृभ्यः
षष्ठी
केलितुः / केलितृणः
केलित्रोः / केलितृणोः
केलितॄणाम्
सप्तमी
केलितरि / केलितृणि
केलित्रोः / केलितृणोः
केलितृषु
 
एक
द्वि
बहु
प्रथमा
केलितृ
केलितृणी
केलितॄणि
सम्बोधन
केलितः / केलितृ
केलितृणी
केलितॄणि
द्वितीया
केलितृ
केलितृणी
केलितॄणि
तृतीया
केलित्रा / केलितृणा
केलितृभ्याम्
केलितृभिः
चतुर्थी
केलित्रे / केलितृणे
केलितृभ्याम्
केलितृभ्यः
पञ्चमी
केलितुः / केलितृणः
केलितृभ्याम्
केलितृभ्यः
षष्ठी
केलितुः / केलितृणः
केलित्रोः / केलितृणोः
केलितॄणाम्
सप्तमी
केलितरि / केलितृणि
केलित्रोः / केलितृणोः
केलितृषु


अन्याः