केलन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलन्ती
केलन्त्यौ
केलन्त्यः
सम्बोधन
केलन्ति
केलन्त्यौ
केलन्त्यः
द्वितीया
केलन्तीम्
केलन्त्यौ
केलन्तीः
तृतीया
केलन्त्या
केलन्तीभ्याम्
केलन्तीभिः
चतुर्थी
केलन्त्यै
केलन्तीभ्याम्
केलन्तीभ्यः
पञ्चमी
केलन्त्याः
केलन्तीभ्याम्
केलन्तीभ्यः
षष्ठी
केलन्त्याः
केलन्त्योः
केलन्तीनाम्
सप्तमी
केलन्त्याम्
केलन्त्योः
केलन्तीषु
 
एक
द्वि
बहु
प्रथमा
केलन्ती
केलन्त्यौ
केलन्त्यः
सम्बोधन
केलन्ति
केलन्त्यौ
केलन्त्यः
द्वितीया
केलन्तीम्
केलन्त्यौ
केलन्तीः
तृतीया
केलन्त्या
केलन्तीभ्याम्
केलन्तीभिः
चतुर्थी
केलन्त्यै
केलन्तीभ्याम्
केलन्तीभ्यः
पञ्चमी
केलन्त्याः
केलन्तीभ्याम्
केलन्तीभ्यः
षष्ठी
केलन्त्याः
केलन्त्योः
केलन्तीनाम्
सप्तमी
केलन्त्याम्
केलन्त्योः
केलन्तीषु