केलनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलनीयम्
केलनीये
केलनीयानि
सम्बोधन
केलनीय
केलनीये
केलनीयानि
द्वितीया
केलनीयम्
केलनीये
केलनीयानि
तृतीया
केलनीयेन
केलनीयाभ्याम्
केलनीयैः
चतुर्थी
केलनीयाय
केलनीयाभ्याम्
केलनीयेभ्यः
पञ्चमी
केलनीयात् / केलनीयाद्
केलनीयाभ्याम्
केलनीयेभ्यः
षष्ठी
केलनीयस्य
केलनीययोः
केलनीयानाम्
सप्तमी
केलनीये
केलनीययोः
केलनीयेषु
 
एक
द्वि
बहु
प्रथमा
केलनीयम्
केलनीये
केलनीयानि
सम्बोधन
केलनीय
केलनीये
केलनीयानि
द्वितीया
केलनीयम्
केलनीये
केलनीयानि
तृतीया
केलनीयेन
केलनीयाभ्याम्
केलनीयैः
चतुर्थी
केलनीयाय
केलनीयाभ्याम्
केलनीयेभ्यः
पञ्चमी
केलनीयात् / केलनीयाद्
केलनीयाभ्याम्
केलनीयेभ्यः
षष्ठी
केलनीयस्य
केलनीययोः
केलनीयानाम्
सप्तमी
केलनीये
केलनीययोः
केलनीयेषु


अन्याः