केतयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतयितव्यः
केतयितव्यौ
केतयितव्याः
सम्बोधन
केतयितव्य
केतयितव्यौ
केतयितव्याः
द्वितीया
केतयितव्यम्
केतयितव्यौ
केतयितव्यान्
तृतीया
केतयितव्येन
केतयितव्याभ्याम्
केतयितव्यैः
चतुर्थी
केतयितव्याय
केतयितव्याभ्याम्
केतयितव्येभ्यः
पञ्चमी
केतयितव्यात् / केतयितव्याद्
केतयितव्याभ्याम्
केतयितव्येभ्यः
षष्ठी
केतयितव्यस्य
केतयितव्ययोः
केतयितव्यानाम्
सप्तमी
केतयितव्ये
केतयितव्ययोः
केतयितव्येषु
 
एक
द्वि
बहु
प्रथमा
केतयितव्यः
केतयितव्यौ
केतयितव्याः
सम्बोधन
केतयितव्य
केतयितव्यौ
केतयितव्याः
द्वितीया
केतयितव्यम्
केतयितव्यौ
केतयितव्यान्
तृतीया
केतयितव्येन
केतयितव्याभ्याम्
केतयितव्यैः
चतुर्थी
केतयितव्याय
केतयितव्याभ्याम्
केतयितव्येभ्यः
पञ्चमी
केतयितव्यात् / केतयितव्याद्
केतयितव्याभ्याम्
केतयितव्येभ्यः
षष्ठी
केतयितव्यस्य
केतयितव्ययोः
केतयितव्यानाम्
सप्तमी
केतयितव्ये
केतयितव्ययोः
केतयितव्येषु


अन्याः