कृति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृतिः
कृती
कृतयः
सम्बोधन
कृते
कृती
कृतयः
द्वितीया
कृतिम्
कृती
कृतीः
तृतीया
कृत्या
कृतिभ्याम्
कृतिभिः
चतुर्थी
कृत्यै / कृतये
कृतिभ्याम्
कृतिभ्यः
पञ्चमी
कृत्याः / कृतेः
कृतिभ्याम्
कृतिभ्यः
षष्ठी
कृत्याः / कृतेः
कृत्योः
कृतीनाम्
सप्तमी
कृत्याम् / कृतौ
कृत्योः
कृतिषु
 
एक
द्वि
बहु
प्रथमा
कृतिः
कृती
कृतयः
सम्बोधन
कृते
कृती
कृतयः
द्वितीया
कृतिम्
कृती
कृतीः
तृतीया
कृत्या
कृतिभ्याम्
कृतिभिः
चतुर्थी
कृत्यै / कृतये
कृतिभ्याम्
कृतिभ्यः
पञ्चमी
कृत्याः / कृतेः
कृतिभ्याम्
कृतिभ्यः
षष्ठी
कृत्याः / कृतेः
कृत्योः
कृतीनाम्
सप्तमी
कृत्याम् / कृतौ
कृत्योः
कृतिषु