कूलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूलितव्यः
कूलितव्यौ
कूलितव्याः
सम्बोधन
कूलितव्य
कूलितव्यौ
कूलितव्याः
द्वितीया
कूलितव्यम्
कूलितव्यौ
कूलितव्यान्
तृतीया
कूलितव्येन
कूलितव्याभ्याम्
कूलितव्यैः
चतुर्थी
कूलितव्याय
कूलितव्याभ्याम्
कूलितव्येभ्यः
पञ्चमी
कूलितव्यात् / कूलितव्याद्
कूलितव्याभ्याम्
कूलितव्येभ्यः
षष्ठी
कूलितव्यस्य
कूलितव्ययोः
कूलितव्यानाम्
सप्तमी
कूलितव्ये
कूलितव्ययोः
कूलितव्येषु
 
एक
द्वि
बहु
प्रथमा
कूलितव्यः
कूलितव्यौ
कूलितव्याः
सम्बोधन
कूलितव्य
कूलितव्यौ
कूलितव्याः
द्वितीया
कूलितव्यम्
कूलितव्यौ
कूलितव्यान्
तृतीया
कूलितव्येन
कूलितव्याभ्याम्
कूलितव्यैः
चतुर्थी
कूलितव्याय
कूलितव्याभ्याम्
कूलितव्येभ्यः
पञ्चमी
कूलितव्यात् / कूलितव्याद्
कूलितव्याभ्याम्
कूलितव्येभ्यः
षष्ठी
कूलितव्यस्य
कूलितव्ययोः
कूलितव्यानाम्
सप्तमी
कूलितव्ये
कूलितव्ययोः
कूलितव्येषु


अन्याः