कूटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूटितः
कूटितौ
कूटिताः
सम्बोधन
कूटित
कूटितौ
कूटिताः
द्वितीया
कूटितम्
कूटितौ
कूटितान्
तृतीया
कूटितेन
कूटिताभ्याम्
कूटितैः
चतुर्थी
कूटिताय
कूटिताभ्याम्
कूटितेभ्यः
पञ्चमी
कूटितात् / कूटिताद्
कूटिताभ्याम्
कूटितेभ्यः
षष्ठी
कूटितस्य
कूटितयोः
कूटितानाम्
सप्तमी
कूटिते
कूटितयोः
कूटितेषु
 
एक
द्वि
बहु
प्रथमा
कूटितः
कूटितौ
कूटिताः
सम्बोधन
कूटित
कूटितौ
कूटिताः
द्वितीया
कूटितम्
कूटितौ
कूटितान्
तृतीया
कूटितेन
कूटिताभ्याम्
कूटितैः
चतुर्थी
कूटिताय
कूटिताभ्याम्
कूटितेभ्यः
पञ्चमी
कूटितात् / कूटिताद्
कूटिताभ्याम्
कूटितेभ्यः
षष्ठी
कूटितस्य
कूटितयोः
कूटितानाम्
सप्तमी
कूटिते
कूटितयोः
कूटितेषु


अन्याः