कूजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूजितव्यः
कूजितव्यौ
कूजितव्याः
सम्बोधन
कूजितव्य
कूजितव्यौ
कूजितव्याः
द्वितीया
कूजितव्यम्
कूजितव्यौ
कूजितव्यान्
तृतीया
कूजितव्येन
कूजितव्याभ्याम्
कूजितव्यैः
चतुर्थी
कूजितव्याय
कूजितव्याभ्याम्
कूजितव्येभ्यः
पञ्चमी
कूजितव्यात् / कूजितव्याद्
कूजितव्याभ्याम्
कूजितव्येभ्यः
षष्ठी
कूजितव्यस्य
कूजितव्ययोः
कूजितव्यानाम्
सप्तमी
कूजितव्ये
कूजितव्ययोः
कूजितव्येषु
 
एक
द्वि
बहु
प्रथमा
कूजितव्यः
कूजितव्यौ
कूजितव्याः
सम्बोधन
कूजितव्य
कूजितव्यौ
कूजितव्याः
द्वितीया
कूजितव्यम्
कूजितव्यौ
कूजितव्यान्
तृतीया
कूजितव्येन
कूजितव्याभ्याम्
कूजितव्यैः
चतुर्थी
कूजितव्याय
कूजितव्याभ्याम्
कूजितव्येभ्यः
पञ्चमी
कूजितव्यात् / कूजितव्याद्
कूजितव्याभ्याम्
कूजितव्येभ्यः
षष्ठी
कूजितव्यस्य
कूजितव्ययोः
कूजितव्यानाम्
सप्तमी
कूजितव्ये
कूजितव्ययोः
कूजितव्येषु


अन्याः