कुन्द्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्द्रणीयः
कुन्द्रणीयौ
कुन्द्रणीयाः
सम्बोधन
कुन्द्रणीय
कुन्द्रणीयौ
कुन्द्रणीयाः
द्वितीया
कुन्द्रणीयम्
कुन्द्रणीयौ
कुन्द्रणीयान्
तृतीया
कुन्द्रणीयेन
कुन्द्रणीयाभ्याम्
कुन्द्रणीयैः
चतुर्थी
कुन्द्रणीयाय
कुन्द्रणीयाभ्याम्
कुन्द्रणीयेभ्यः
पञ्चमी
कुन्द्रणीयात् / कुन्द्रणीयाद्
कुन्द्रणीयाभ्याम्
कुन्द्रणीयेभ्यः
षष्ठी
कुन्द्रणीयस्य
कुन्द्रणीययोः
कुन्द्रणीयानाम्
सप्तमी
कुन्द्रणीये
कुन्द्रणीययोः
कुन्द्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
कुन्द्रणीयः
कुन्द्रणीयौ
कुन्द्रणीयाः
सम्बोधन
कुन्द्रणीय
कुन्द्रणीयौ
कुन्द्रणीयाः
द्वितीया
कुन्द्रणीयम्
कुन्द्रणीयौ
कुन्द्रणीयान्
तृतीया
कुन्द्रणीयेन
कुन्द्रणीयाभ्याम्
कुन्द्रणीयैः
चतुर्थी
कुन्द्रणीयाय
कुन्द्रणीयाभ्याम्
कुन्द्रणीयेभ्यः
पञ्चमी
कुन्द्रणीयात् / कुन्द्रणीयाद्
कुन्द्रणीयाभ्याम्
कुन्द्रणीयेभ्यः
षष्ठी
कुन्द्रणीयस्य
कुन्द्रणीययोः
कुन्द्रणीयानाम्
सप्तमी
कुन्द्रणीये
कुन्द्रणीययोः
कुन्द्रणीयेषु


अन्याः