कुण्डितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डिता
कुण्डितारौ
कुण्डितारः
सम्बोधन
कुण्डितः
कुण्डितारौ
कुण्डितारः
द्वितीया
कुण्डितारम्
कुण्डितारौ
कुण्डितॄन्
तृतीया
कुण्डित्रा
कुण्डितृभ्याम्
कुण्डितृभिः
चतुर्थी
कुण्डित्रे
कुण्डितृभ्याम्
कुण्डितृभ्यः
पञ्चमी
कुण्डितुः
कुण्डितृभ्याम्
कुण्डितृभ्यः
षष्ठी
कुण्डितुः
कुण्डित्रोः
कुण्डितॄणाम्
सप्तमी
कुण्डितरि
कुण्डित्रोः
कुण्डितृषु
 
एक
द्वि
बहु
प्रथमा
कुण्डिता
कुण्डितारौ
कुण्डितारः
सम्बोधन
कुण्डितः
कुण्डितारौ
कुण्डितारः
द्वितीया
कुण्डितारम्
कुण्डितारौ
कुण्डितॄन्
तृतीया
कुण्डित्रा
कुण्डितृभ्याम्
कुण्डितृभिः
चतुर्थी
कुण्डित्रे
कुण्डितृभ्याम्
कुण्डितृभ्यः
पञ्चमी
कुण्डितुः
कुण्डितृभ्याम्
कुण्डितृभ्यः
षष्ठी
कुण्डितुः
कुण्डित्रोः
कुण्डितॄणाम्
सप्तमी
कुण्डितरि
कुण्डित्रोः
कुण्डितृषु


अन्याः