कुण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डितव्यः
कुण्डितव्यौ
कुण्डितव्याः
सम्बोधन
कुण्डितव्य
कुण्डितव्यौ
कुण्डितव्याः
द्वितीया
कुण्डितव्यम्
कुण्डितव्यौ
कुण्डितव्यान्
तृतीया
कुण्डितव्येन
कुण्डितव्याभ्याम्
कुण्डितव्यैः
चतुर्थी
कुण्डितव्याय
कुण्डितव्याभ्याम्
कुण्डितव्येभ्यः
पञ्चमी
कुण्डितव्यात् / कुण्डितव्याद्
कुण्डितव्याभ्याम्
कुण्डितव्येभ्यः
षष्ठी
कुण्डितव्यस्य
कुण्डितव्ययोः
कुण्डितव्यानाम्
सप्तमी
कुण्डितव्ये
कुण्डितव्ययोः
कुण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्डितव्यः
कुण्डितव्यौ
कुण्डितव्याः
सम्बोधन
कुण्डितव्य
कुण्डितव्यौ
कुण्डितव्याः
द्वितीया
कुण्डितव्यम्
कुण्डितव्यौ
कुण्डितव्यान्
तृतीया
कुण्डितव्येन
कुण्डितव्याभ्याम्
कुण्डितव्यैः
चतुर्थी
कुण्डितव्याय
कुण्डितव्याभ्याम्
कुण्डितव्येभ्यः
पञ्चमी
कुण्डितव्यात् / कुण्डितव्याद्
कुण्डितव्याभ्याम्
कुण्डितव्येभ्यः
षष्ठी
कुण्डितव्यस्य
कुण्डितव्ययोः
कुण्डितव्यानाम्
सप्तमी
कुण्डितव्ये
कुण्डितव्ययोः
कुण्डितव्येषु


अन्याः