कुंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंसितः
कुंसितौ
कुंसिताः
सम्बोधन
कुंसित
कुंसितौ
कुंसिताः
द्वितीया
कुंसितम्
कुंसितौ
कुंसितान्
तृतीया
कुंसितेन
कुंसिताभ्याम्
कुंसितैः
चतुर्थी
कुंसिताय
कुंसिताभ्याम्
कुंसितेभ्यः
पञ्चमी
कुंसितात् / कुंसिताद्
कुंसिताभ्याम्
कुंसितेभ्यः
षष्ठी
कुंसितस्य
कुंसितयोः
कुंसितानाम्
सप्तमी
कुंसिते
कुंसितयोः
कुंसितेषु
 
एक
द्वि
बहु
प्रथमा
कुंसितः
कुंसितौ
कुंसिताः
सम्बोधन
कुंसित
कुंसितौ
कुंसिताः
द्वितीया
कुंसितम्
कुंसितौ
कुंसितान्
तृतीया
कुंसितेन
कुंसिताभ्याम्
कुंसितैः
चतुर्थी
कुंसिताय
कुंसिताभ्याम्
कुंसितेभ्यः
पञ्चमी
कुंसितात् / कुंसिताद्
कुंसिताभ्याम्
कुंसितेभ्यः
षष्ठी
कुंसितस्य
कुंसितयोः
कुंसितानाम्
सप्तमी
कुंसिते
कुंसितयोः
कुंसितेषु


अन्याः