किशरावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किशरावान्
किशरावन्तौ
किशरावन्तः
सम्बोधन
किशरावन्
किशरावन्तौ
किशरावन्तः
द्वितीया
किशरावन्तम्
किशरावन्तौ
किशरावतः
तृतीया
किशरावता
किशरावद्भ्याम्
किशरावद्भिः
चतुर्थी
किशरावते
किशरावद्भ्याम्
किशरावद्भ्यः
पञ्चमी
किशरावतः
किशरावद्भ्याम्
किशरावद्भ्यः
षष्ठी
किशरावतः
किशरावतोः
किशरावताम्
सप्तमी
किशरावति
किशरावतोः
किशरावत्सु
 
एक
द्वि
बहु
प्रथमा
किशरावान्
किशरावन्तौ
किशरावन्तः
सम्बोधन
किशरावन्
किशरावन्तौ
किशरावन्तः
द्वितीया
किशरावन्तम्
किशरावन्तौ
किशरावतः
तृतीया
किशरावता
किशरावद्भ्याम्
किशरावद्भिः
चतुर्थी
किशरावते
किशरावद्भ्याम्
किशरावद्भ्यः
पञ्चमी
किशरावतः
किशरावद्भ्याम्
किशरावद्भ्यः
षष्ठी
किशरावतः
किशरावतोः
किशरावताम्
सप्तमी
किशरावति
किशरावतोः
किशरावत्सु


अन्याः