काहोड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काहोडः
काहोडौ
काहोडाः
सम्बोधन
काहोड
काहोडौ
काहोडाः
द्वितीया
काहोडम्
काहोडौ
काहोडान्
तृतीया
काहोडेन
काहोडाभ्याम्
काहोडैः
चतुर्थी
काहोडाय
काहोडाभ्याम्
काहोडेभ्यः
पञ्चमी
काहोडात् / काहोडाद्
काहोडाभ्याम्
काहोडेभ्यः
षष्ठी
काहोडस्य
काहोडयोः
काहोडानाम्
सप्तमी
काहोडे
काहोडयोः
काहोडेषु
 
एक
द्वि
बहु
प्रथमा
काहोडः
काहोडौ
काहोडाः
सम्बोधन
काहोड
काहोडौ
काहोडाः
द्वितीया
काहोडम्
काहोडौ
काहोडान्
तृतीया
काहोडेन
काहोडाभ्याम्
काहोडैः
चतुर्थी
काहोडाय
काहोडाभ्याम्
काहोडेभ्यः
पञ्चमी
काहोडात् / काहोडाद्
काहोडाभ्याम्
काहोडेभ्यः
षष्ठी
काहोडस्य
काहोडयोः
काहोडानाम्
सप्तमी
काहोडे
काहोडयोः
काहोडेषु