काशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशमानः
काशमानौ
काशमानाः
सम्बोधन
काशमान
काशमानौ
काशमानाः
द्वितीया
काशमानम्
काशमानौ
काशमानान्
तृतीया
काशमानेन
काशमानाभ्याम्
काशमानैः
चतुर्थी
काशमानाय
काशमानाभ्याम्
काशमानेभ्यः
पञ्चमी
काशमानात् / काशमानाद्
काशमानाभ्याम्
काशमानेभ्यः
षष्ठी
काशमानस्य
काशमानयोः
काशमानानाम्
सप्तमी
काशमाने
काशमानयोः
काशमानेषु
 
एक
द्वि
बहु
प्रथमा
काशमानः
काशमानौ
काशमानाः
सम्बोधन
काशमान
काशमानौ
काशमानाः
द्वितीया
काशमानम्
काशमानौ
काशमानान्
तृतीया
काशमानेन
काशमानाभ्याम्
काशमानैः
चतुर्थी
काशमानाय
काशमानाभ्याम्
काशमानेभ्यः
पञ्चमी
काशमानात् / काशमानाद्
काशमानाभ्याम्
काशमानेभ्यः
षष्ठी
काशमानस्य
काशमानयोः
काशमानानाम्
सप्तमी
काशमाने
काशमानयोः
काशमानेषु


अन्याः