काशपरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशपरेयः
काशपरेयौ
काशपरेयाः
सम्बोधन
काशपरेय
काशपरेयौ
काशपरेयाः
द्वितीया
काशपरेयम्
काशपरेयौ
काशपरेयान्
तृतीया
काशपरेयेण
काशपरेयाभ्याम्
काशपरेयैः
चतुर्थी
काशपरेयाय
काशपरेयाभ्याम्
काशपरेयेभ्यः
पञ्चमी
काशपरेयात् / काशपरेयाद्
काशपरेयाभ्याम्
काशपरेयेभ्यः
षष्ठी
काशपरेयस्य
काशपरेययोः
काशपरेयाणाम्
सप्तमी
काशपरेये
काशपरेययोः
काशपरेयेषु
 
एक
द्वि
बहु
प्रथमा
काशपरेयः
काशपरेयौ
काशपरेयाः
सम्बोधन
काशपरेय
काशपरेयौ
काशपरेयाः
द्वितीया
काशपरेयम्
काशपरेयौ
काशपरेयान्
तृतीया
काशपरेयेण
काशपरेयाभ्याम्
काशपरेयैः
चतुर्थी
काशपरेयाय
काशपरेयाभ्याम्
काशपरेयेभ्यः
पञ्चमी
काशपरेयात् / काशपरेयाद्
काशपरेयाभ्याम्
काशपरेयेभ्यः
षष्ठी
काशपरेयस्य
काशपरेययोः
काशपरेयाणाम्
सप्तमी
काशपरेये
काशपरेययोः
काशपरेयेषु


अन्याः