काणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणिकः
काणिकौ
काणिकाः
सम्बोधन
काणिक
काणिकौ
काणिकाः
द्वितीया
काणिकम्
काणिकौ
काणिकान्
तृतीया
काणिकेन
काणिकाभ्याम्
काणिकैः
चतुर्थी
काणिकाय
काणिकाभ्याम्
काणिकेभ्यः
पञ्चमी
काणिकात् / काणिकाद्
काणिकाभ्याम्
काणिकेभ्यः
षष्ठी
काणिकस्य
काणिकयोः
काणिकानाम्
सप्तमी
काणिके
काणिकयोः
काणिकेषु
 
एक
द्वि
बहु
प्रथमा
काणिकः
काणिकौ
काणिकाः
सम्बोधन
काणिक
काणिकौ
काणिकाः
द्वितीया
काणिकम्
काणिकौ
काणिकान्
तृतीया
काणिकेन
काणिकाभ्याम्
काणिकैः
चतुर्थी
काणिकाय
काणिकाभ्याम्
काणिकेभ्यः
पञ्चमी
काणिकात् / काणिकाद्
काणिकाभ्याम्
काणिकेभ्यः
षष्ठी
काणिकस्य
काणिकयोः
काणिकानाम्
सप्तमी
काणिके
काणिकयोः
काणिकेषु


अन्याः