काणयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयितृ
काणयितृणी
काणयितॄणि
सम्बोधन
काणयितः / काणयितृ
काणयितृणी
काणयितॄणि
द्वितीया
काणयितृ
काणयितृणी
काणयितॄणि
तृतीया
काणयित्रा / काणयितृणा
काणयितृभ्याम्
काणयितृभिः
चतुर्थी
काणयित्रे / काणयितृणे
काणयितृभ्याम्
काणयितृभ्यः
पञ्चमी
काणयितुः / काणयितृणः
काणयितृभ्याम्
काणयितृभ्यः
षष्ठी
काणयितुः / काणयितृणः
काणयित्रोः / काणयितृणोः
काणयितॄणाम्
सप्तमी
काणयितरि / काणयितृणि
काणयित्रोः / काणयितृणोः
काणयितृषु
 
एक
द्वि
बहु
प्रथमा
काणयितृ
काणयितृणी
काणयितॄणि
सम्बोधन
काणयितः / काणयितृ
काणयितृणी
काणयितॄणि
द्वितीया
काणयितृ
काणयितृणी
काणयितॄणि
तृतीया
काणयित्रा / काणयितृणा
काणयितृभ्याम्
काणयितृभिः
चतुर्थी
काणयित्रे / काणयितृणे
काणयितृभ्याम्
काणयितृभ्यः
पञ्चमी
काणयितुः / काणयितृणः
काणयितृभ्याम्
काणयितृभ्यः
षष्ठी
काणयितुः / काणयितृणः
काणयित्रोः / काणयितृणोः
काणयितॄणाम्
सप्तमी
काणयितरि / काणयितृणि
काणयित्रोः / काणयितृणोः
काणयितृषु


अन्याः