काणयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयिता
काणयितारौ
काणयितारः
सम्बोधन
काणयितः
काणयितारौ
काणयितारः
द्वितीया
काणयितारम्
काणयितारौ
काणयितॄन्
तृतीया
काणयित्रा
काणयितृभ्याम्
काणयितृभिः
चतुर्थी
काणयित्रे
काणयितृभ्याम्
काणयितृभ्यः
पञ्चमी
काणयितुः
काणयितृभ्याम्
काणयितृभ्यः
षष्ठी
काणयितुः
काणयित्रोः
काणयितॄणाम्
सप्तमी
काणयितरि
काणयित्रोः
काणयितृषु
 
एक
द्वि
बहु
प्रथमा
काणयिता
काणयितारौ
काणयितारः
सम्बोधन
काणयितः
काणयितारौ
काणयितारः
द्वितीया
काणयितारम्
काणयितारौ
काणयितॄन्
तृतीया
काणयित्रा
काणयितृभ्याम्
काणयितृभिः
चतुर्थी
काणयित्रे
काणयितृभ्याम्
काणयितृभ्यः
पञ्चमी
काणयितुः
काणयितृभ्याम्
काणयितृभ्यः
षष्ठी
काणयितुः
काणयित्रोः
काणयितॄणाम्
सप्तमी
काणयितरि
काणयित्रोः
काणयितृषु


अन्याः