काणयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयितव्या
काणयितव्ये
काणयितव्याः
सम्बोधन
काणयितव्ये
काणयितव्ये
काणयितव्याः
द्वितीया
काणयितव्याम्
काणयितव्ये
काणयितव्याः
तृतीया
काणयितव्यया
काणयितव्याभ्याम्
काणयितव्याभिः
चतुर्थी
काणयितव्यायै
काणयितव्याभ्याम्
काणयितव्याभ्यः
पञ्चमी
काणयितव्यायाः
काणयितव्याभ्याम्
काणयितव्याभ्यः
षष्ठी
काणयितव्यायाः
काणयितव्ययोः
काणयितव्यानाम्
सप्तमी
काणयितव्यायाम्
काणयितव्ययोः
काणयितव्यासु
 
एक
द्वि
बहु
प्रथमा
काणयितव्या
काणयितव्ये
काणयितव्याः
सम्बोधन
काणयितव्ये
काणयितव्ये
काणयितव्याः
द्वितीया
काणयितव्याम्
काणयितव्ये
काणयितव्याः
तृतीया
काणयितव्यया
काणयितव्याभ्याम्
काणयितव्याभिः
चतुर्थी
काणयितव्यायै
काणयितव्याभ्याम्
काणयितव्याभ्यः
पञ्चमी
काणयितव्यायाः
काणयितव्याभ्याम्
काणयितव्याभ्यः
षष्ठी
काणयितव्यायाः
काणयितव्ययोः
काणयितव्यानाम्
सप्तमी
काणयितव्यायाम्
काणयितव्ययोः
काणयितव्यासु


अन्याः