काटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काटकः
काटकौ
काटकाः
सम्बोधन
काटक
काटकौ
काटकाः
द्वितीया
काटकम्
काटकौ
काटकान्
तृतीया
काटकेन
काटकाभ्याम्
काटकैः
चतुर्थी
काटकाय
काटकाभ्याम्
काटकेभ्यः
पञ्चमी
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
षष्ठी
काटकस्य
काटकयोः
काटकानाम्
सप्तमी
काटके
काटकयोः
काटकेषु
 
एक
द्वि
बहु
प्रथमा
काटकः
काटकौ
काटकाः
सम्बोधन
काटक
काटकौ
काटकाः
द्वितीया
काटकम्
काटकौ
काटकान्
तृतीया
काटकेन
काटकाभ्याम्
काटकैः
चतुर्थी
काटकाय
काटकाभ्याम्
काटकेभ्यः
पञ्चमी
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
षष्ठी
काटकस्य
काटकयोः
काटकानाम्
सप्तमी
काटके
काटकयोः
काटकेषु


अन्याः