काङ्क्षत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षन्
काङ्क्षन्तौ
काङ्क्षन्तः
सम्बोधन
काङ्क्षन्
काङ्क्षन्तौ
काङ्क्षन्तः
द्वितीया
काङ्क्षन्तम्
काङ्क्षन्तौ
काङ्क्षतः
तृतीया
काङ्क्षता
काङ्क्षद्भ्याम्
काङ्क्षद्भिः
चतुर्थी
काङ्क्षते
काङ्क्षद्भ्याम्
काङ्क्षद्भ्यः
पञ्चमी
काङ्क्षतः
काङ्क्षद्भ्याम्
काङ्क्षद्भ्यः
षष्ठी
काङ्क्षतः
काङ्क्षतोः
काङ्क्षताम्
सप्तमी
काङ्क्षति
काङ्क्षतोः
काङ्क्षत्सु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षन्
काङ्क्षन्तौ
काङ्क्षन्तः
सम्बोधन
काङ्क्षन्
काङ्क्षन्तौ
काङ्क्षन्तः
द्वितीया
काङ्क्षन्तम्
काङ्क्षन्तौ
काङ्क्षतः
तृतीया
काङ्क्षता
काङ्क्षद्भ्याम्
काङ्क्षद्भिः
चतुर्थी
काङ्क्षते
काङ्क्षद्भ्याम्
काङ्क्षद्भ्यः
पञ्चमी
काङ्क्षतः
काङ्क्षद्भ्याम्
काङ्क्षद्भ्यः
षष्ठी
काङ्क्षतः
काङ्क्षतोः
काङ्क्षताम्
सप्तमी
काङ्क्षति
काङ्क्षतोः
काङ्क्षत्सु


अन्याः