कल्पयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पयितव्यम्
कल्पयितव्ये
कल्पयितव्यानि
सम्बोधन
कल्पयितव्य
कल्पयितव्ये
कल्पयितव्यानि
द्वितीया
कल्पयितव्यम्
कल्पयितव्ये
कल्पयितव्यानि
तृतीया
कल्पयितव्येन
कल्पयितव्याभ्याम्
कल्पयितव्यैः
चतुर्थी
कल्पयितव्याय
कल्पयितव्याभ्याम्
कल्पयितव्येभ्यः
पञ्चमी
कल्पयितव्यात् / कल्पयितव्याद्
कल्पयितव्याभ्याम्
कल्पयितव्येभ्यः
षष्ठी
कल्पयितव्यस्य
कल्पयितव्ययोः
कल्पयितव्यानाम्
सप्तमी
कल्पयितव्ये
कल्पयितव्ययोः
कल्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कल्पयितव्यम्
कल्पयितव्ये
कल्पयितव्यानि
सम्बोधन
कल्पयितव्य
कल्पयितव्ये
कल्पयितव्यानि
द्वितीया
कल्पयितव्यम्
कल्पयितव्ये
कल्पयितव्यानि
तृतीया
कल्पयितव्येन
कल्पयितव्याभ्याम्
कल्पयितव्यैः
चतुर्थी
कल्पयितव्याय
कल्पयितव्याभ्याम्
कल्पयितव्येभ्यः
पञ्चमी
कल्पयितव्यात् / कल्पयितव्याद्
कल्पयितव्याभ्याम्
कल्पयितव्येभ्यः
षष्ठी
कल्पयितव्यस्य
कल्पयितव्ययोः
कल्पयितव्यानाम्
सप्तमी
कल्पयितव्ये
कल्पयितव्ययोः
कल्पयितव्येषु


अन्याः