कर्वितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्विता
कर्वितारौ
कर्वितारः
सम्बोधन
कर्वितः
कर्वितारौ
कर्वितारः
द्वितीया
कर्वितारम्
कर्वितारौ
कर्वितॄन्
तृतीया
कर्वित्रा
कर्वितृभ्याम्
कर्वितृभिः
चतुर्थी
कर्वित्रे
कर्वितृभ्याम्
कर्वितृभ्यः
पञ्चमी
कर्वितुः
कर्वितृभ्याम्
कर्वितृभ्यः
षष्ठी
कर्वितुः
कर्वित्रोः
कर्वितॄणाम्
सप्तमी
कर्वितरि
कर्वित्रोः
कर्वितृषु
 
एक
द्वि
बहु
प्रथमा
कर्विता
कर्वितारौ
कर्वितारः
सम्बोधन
कर्वितः
कर्वितारौ
कर्वितारः
द्वितीया
कर्वितारम्
कर्वितारौ
कर्वितॄन्
तृतीया
कर्वित्रा
कर्वितृभ्याम्
कर्वितृभिः
चतुर्थी
कर्वित्रे
कर्वितृभ्याम्
कर्वितृभ्यः
पञ्चमी
कर्वितुः
कर्वितृभ्याम्
कर्वितृभ्यः
षष्ठी
कर्वितुः
कर्वित्रोः
कर्वितॄणाम्
सप्तमी
कर्वितरि
कर्वित्रोः
कर्वितृषु


अन्याः