कर्विता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्विता
कर्विते
कर्विताः
सम्बोधन
कर्विते
कर्विते
कर्विताः
द्वितीया
कर्विताम्
कर्विते
कर्विताः
तृतीया
कर्वितया
कर्विताभ्याम्
कर्विताभिः
चतुर्थी
कर्वितायै
कर्विताभ्याम्
कर्विताभ्यः
पञ्चमी
कर्वितायाः
कर्विताभ्याम्
कर्विताभ्यः
षष्ठी
कर्वितायाः
कर्वितयोः
कर्वितानाम्
सप्तमी
कर्वितायाम्
कर्वितयोः
कर्वितासु
 
एक
द्वि
बहु
प्रथमा
कर्विता
कर्विते
कर्विताः
सम्बोधन
कर्विते
कर्विते
कर्विताः
द्वितीया
कर्विताम्
कर्विते
कर्विताः
तृतीया
कर्वितया
कर्विताभ्याम्
कर्विताभिः
चतुर्थी
कर्वितायै
कर्विताभ्याम्
कर्विताभ्यः
पञ्चमी
कर्वितायाः
कर्विताभ्याम्
कर्विताभ्यः
षष्ठी
कर्वितायाः
कर्वितयोः
कर्वितानाम्
सप्तमी
कर्वितायाम्
कर्वितयोः
कर्वितासु


अन्याः