कर्वण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वणम्
कर्वणे
कर्वणानि
सम्बोधन
कर्वण
कर्वणे
कर्वणानि
द्वितीया
कर्वणम्
कर्वणे
कर्वणानि
तृतीया
कर्वणेन
कर्वणाभ्याम्
कर्वणैः
चतुर्थी
कर्वणाय
कर्वणाभ्याम्
कर्वणेभ्यः
पञ्चमी
कर्वणात् / कर्वणाद्
कर्वणाभ्याम्
कर्वणेभ्यः
षष्ठी
कर्वणस्य
कर्वणयोः
कर्वणानाम्
सप्तमी
कर्वणे
कर्वणयोः
कर्वणेषु
 
एक
द्वि
बहु
प्रथमा
कर्वणम्
कर्वणे
कर्वणानि
सम्बोधन
कर्वण
कर्वणे
कर्वणानि
द्वितीया
कर्वणम्
कर्वणे
कर्वणानि
तृतीया
कर्वणेन
कर्वणाभ्याम्
कर्वणैः
चतुर्थी
कर्वणाय
कर्वणाभ्याम्
कर्वणेभ्यः
पञ्चमी
कर्वणात् / कर्वणाद्
कर्वणाभ्याम्
कर्वणेभ्यः
षष्ठी
कर्वणस्य
कर्वणयोः
कर्वणानाम्
सप्तमी
कर्वणे
कर्वणयोः
कर्वणेषु