कर्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णनीयः
कर्णनीयौ
कर्णनीयाः
सम्बोधन
कर्णनीय
कर्णनीयौ
कर्णनीयाः
द्वितीया
कर्णनीयम्
कर्णनीयौ
कर्णनीयान्
तृतीया
कर्णनीयेन
कर्णनीयाभ्याम्
कर्णनीयैः
चतुर्थी
कर्णनीयाय
कर्णनीयाभ्याम्
कर्णनीयेभ्यः
पञ्चमी
कर्णनीयात् / कर्णनीयाद्
कर्णनीयाभ्याम्
कर्णनीयेभ्यः
षष्ठी
कर्णनीयस्य
कर्णनीययोः
कर्णनीयानाम्
सप्तमी
कर्णनीये
कर्णनीययोः
कर्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्णनीयः
कर्णनीयौ
कर्णनीयाः
सम्बोधन
कर्णनीय
कर्णनीयौ
कर्णनीयाः
द्वितीया
कर्णनीयम्
कर्णनीयौ
कर्णनीयान्
तृतीया
कर्णनीयेन
कर्णनीयाभ्याम्
कर्णनीयैः
चतुर्थी
कर्णनीयाय
कर्णनीयाभ्याम्
कर्णनीयेभ्यः
पञ्चमी
कर्णनीयात् / कर्णनीयाद्
कर्णनीयाभ्याम्
कर्णनीयेभ्यः
षष्ठी
कर्णनीयस्य
कर्णनीययोः
कर्णनीयानाम्
सप्तमी
कर्णनीये
कर्णनीययोः
कर्णनीयेषु


अन्याः