करभू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करभूः
करभ्वौ
करभ्वः
सम्बोधन
करभूः
करभ्वौ
करभ्वः
द्वितीया
करभ्वम्
करभ्वौ
करभ्वः
तृतीया
करभ्वा
करभूभ्याम्
करभूभिः
चतुर्थी
करभ्वे
करभूभ्याम्
करभूभ्यः
पञ्चमी
करभ्वः
करभूभ्याम्
करभूभ्यः
षष्ठी
करभ्वः
करभ्वोः
करभ्वाम्
सप्तमी
करभ्वि
करभ्वोः
करभूषु
 
एक
द्वि
बहु
प्रथमा
करभूः
करभ्वौ
करभ्वः
सम्बोधन
करभूः
करभ्वौ
करभ्वः
द्वितीया
करभ्वम्
करभ्वौ
करभ्वः
तृतीया
करभ्वा
करभूभ्याम्
करभूभिः
चतुर्थी
करभ्वे
करभूभ्याम्
करभूभ्यः
पञ्चमी
करभ्वः
करभूभ्याम्
करभूभ्यः
षष्ठी
करभ्वः
करभ्वोः
करभ्वाम्
सप्तमी
करभ्वि
करभ्वोः
करभूषु