कबितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबितव्यः
कबितव्यौ
कबितव्याः
सम्बोधन
कबितव्य
कबितव्यौ
कबितव्याः
द्वितीया
कबितव्यम्
कबितव्यौ
कबितव्यान्
तृतीया
कबितव्येन
कबितव्याभ्याम्
कबितव्यैः
चतुर्थी
कबितव्याय
कबितव्याभ्याम्
कबितव्येभ्यः
पञ्चमी
कबितव्यात् / कबितव्याद्
कबितव्याभ्याम्
कबितव्येभ्यः
षष्ठी
कबितव्यस्य
कबितव्ययोः
कबितव्यानाम्
सप्तमी
कबितव्ये
कबितव्ययोः
कबितव्येषु
 
एक
द्वि
बहु
प्रथमा
कबितव्यः
कबितव्यौ
कबितव्याः
सम्बोधन
कबितव्य
कबितव्यौ
कबितव्याः
द्वितीया
कबितव्यम्
कबितव्यौ
कबितव्यान्
तृतीया
कबितव्येन
कबितव्याभ्याम्
कबितव्यैः
चतुर्थी
कबितव्याय
कबितव्याभ्याम्
कबितव्येभ्यः
पञ्चमी
कबितव्यात् / कबितव्याद्
कबितव्याभ्याम्
कबितव्येभ्यः
षष्ठी
कबितव्यस्य
कबितव्ययोः
कबितव्यानाम्
सप्तमी
कबितव्ये
कबितव्ययोः
कबितव्येषु


अन्याः