कथासरित्सागर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथासरित्सागरः
कथासरित्सागरौ
कथासरित्सागराः
सम्बोधन
कथासरित्सागर
कथासरित्सागरौ
कथासरित्सागराः
द्वितीया
कथासरित्सागरम्
कथासरित्सागरौ
कथासरित्सागरान्
तृतीया
कथासरित्सागरेण
कथासरित्सागराभ्याम्
कथासरित्सागरैः
चतुर्थी
कथासरित्सागराय
कथासरित्सागराभ्याम्
कथासरित्सागरेभ्यः
पञ्चमी
कथासरित्सागरात् / कथासरित्सागराद्
कथासरित्सागराभ्याम्
कथासरित्सागरेभ्यः
षष्ठी
कथासरित्सागरस्य
कथासरित्सागरयोः
कथासरित्सागराणाम्
सप्तमी
कथासरित्सागरे
कथासरित्सागरयोः
कथासरित्सागरेषु
 
एक
द्वि
बहु
प्रथमा
कथासरित्सागरः
कथासरित्सागरौ
कथासरित्सागराः
सम्बोधन
कथासरित्सागर
कथासरित्सागरौ
कथासरित्सागराः
द्वितीया
कथासरित्सागरम्
कथासरित्सागरौ
कथासरित्सागरान्
तृतीया
कथासरित्सागरेण
कथासरित्सागराभ्याम्
कथासरित्सागरैः
चतुर्थी
कथासरित्सागराय
कथासरित्सागराभ्याम्
कथासरित्सागरेभ्यः
पञ्चमी
कथासरित्सागरात् / कथासरित्सागराद्
कथासरित्सागराभ्याम्
कथासरित्सागरेभ्यः
षष्ठी
कथासरित्सागरस्य
कथासरित्सागरयोः
कथासरित्सागराणाम्
सप्तमी
कथासरित्सागरे
कथासरित्सागरयोः
कथासरित्सागरेषु