कत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कतः
कतौ
कताः
सम्बोधन
कत
कतौ
कताः
द्वितीया
कतम्
कतौ
कतान्
तृतीया
कतेन
कताभ्याम्
कतैः
चतुर्थी
कताय
कताभ्याम्
कतेभ्यः
पञ्चमी
कतात् / कताद्
कताभ्याम्
कतेभ्यः
षष्ठी
कतस्य
कतयोः
कतानाम्
सप्तमी
कते
कतयोः
कतेषु
 
एक
द्वि
बहु
प्रथमा
कतः
कतौ
कताः
सम्बोधन
कत
कतौ
कताः
द्वितीया
कतम्
कतौ
कतान्
तृतीया
कतेन
कताभ्याम्
कतैः
चतुर्थी
कताय
कताभ्याम्
कतेभ्यः
पञ्चमी
कतात् / कताद्
कताभ्याम्
कतेभ्यः
षष्ठी
कतस्य
कतयोः
कतानाम्
सप्तमी
कते
कतयोः
कतेषु