कण्डितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डितव्या
कण्डितव्ये
कण्डितव्याः
सम्बोधन
कण्डितव्ये
कण्डितव्ये
कण्डितव्याः
द्वितीया
कण्डितव्याम्
कण्डितव्ये
कण्डितव्याः
तृतीया
कण्डितव्यया
कण्डितव्याभ्याम्
कण्डितव्याभिः
चतुर्थी
कण्डितव्यायै
कण्डितव्याभ्याम्
कण्डितव्याभ्यः
पञ्चमी
कण्डितव्यायाः
कण्डितव्याभ्याम्
कण्डितव्याभ्यः
षष्ठी
कण्डितव्यायाः
कण्डितव्ययोः
कण्डितव्यानाम्
सप्तमी
कण्डितव्यायाम्
कण्डितव्ययोः
कण्डितव्यासु
 
एक
द्वि
बहु
प्रथमा
कण्डितव्या
कण्डितव्ये
कण्डितव्याः
सम्बोधन
कण्डितव्ये
कण्डितव्ये
कण्डितव्याः
द्वितीया
कण्डितव्याम्
कण्डितव्ये
कण्डितव्याः
तृतीया
कण्डितव्यया
कण्डितव्याभ्याम्
कण्डितव्याभिः
चतुर्थी
कण्डितव्यायै
कण्डितव्याभ्याम्
कण्डितव्याभ्यः
पञ्चमी
कण्डितव्यायाः
कण्डितव्याभ्याम्
कण्डितव्याभ्यः
षष्ठी
कण्डितव्यायाः
कण्डितव्ययोः
कण्डितव्यानाम्
सप्तमी
कण्डितव्यायाम्
कण्डितव्ययोः
कण्डितव्यासु


अन्याः