कण्डयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डयितव्या
कण्डयितव्ये
कण्डयितव्याः
सम्बोधन
कण्डयितव्ये
कण्डयितव्ये
कण्डयितव्याः
द्वितीया
कण्डयितव्याम्
कण्डयितव्ये
कण्डयितव्याः
तृतीया
कण्डयितव्यया
कण्डयितव्याभ्याम्
कण्डयितव्याभिः
चतुर्थी
कण्डयितव्यायै
कण्डयितव्याभ्याम्
कण्डयितव्याभ्यः
पञ्चमी
कण्डयितव्यायाः
कण्डयितव्याभ्याम्
कण्डयितव्याभ्यः
षष्ठी
कण्डयितव्यायाः
कण्डयितव्ययोः
कण्डयितव्यानाम्
सप्तमी
कण्डयितव्यायाम्
कण्डयितव्ययोः
कण्डयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कण्डयितव्या
कण्डयितव्ये
कण्डयितव्याः
सम्बोधन
कण्डयितव्ये
कण्डयितव्ये
कण्डयितव्याः
द्वितीया
कण्डयितव्याम्
कण्डयितव्ये
कण्डयितव्याः
तृतीया
कण्डयितव्यया
कण्डयितव्याभ्याम्
कण्डयितव्याभिः
चतुर्थी
कण्डयितव्यायै
कण्डयितव्याभ्याम्
कण्डयितव्याभ्यः
पञ्चमी
कण्डयितव्यायाः
कण्डयितव्याभ्याम्
कण्डयितव्याभ्यः
षष्ठी
कण्डयितव्यायाः
कण्डयितव्ययोः
कण्डयितव्यानाम्
सप्तमी
कण्डयितव्यायाम्
कण्डयितव्ययोः
कण्डयितव्यासु


अन्याः