कणत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणन्
कणन्तौ
कणन्तः
सम्बोधन
कणन्
कणन्तौ
कणन्तः
द्वितीया
कणन्तम्
कणन्तौ
कणतः
तृतीया
कणता
कणद्भ्याम्
कणद्भिः
चतुर्थी
कणते
कणद्भ्याम्
कणद्भ्यः
पञ्चमी
कणतः
कणद्भ्याम्
कणद्भ्यः
षष्ठी
कणतः
कणतोः
कणताम्
सप्तमी
कणति
कणतोः
कणत्सु
 
एक
द्वि
बहु
प्रथमा
कणन्
कणन्तौ
कणन्तः
सम्बोधन
कणन्
कणन्तौ
कणन्तः
द्वितीया
कणन्तम्
कणन्तौ
कणतः
तृतीया
कणता
कणद्भ्याम्
कणद्भिः
चतुर्थी
कणते
कणद्भ्याम्
कणद्भ्यः
पञ्चमी
कणतः
कणद्भ्याम्
कणद्भ्यः
षष्ठी
कणतः
कणतोः
कणताम्
सप्तमी
कणति
कणतोः
कणत्सु


अन्याः