कगनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कगनीयः
कगनीयौ
कगनीयाः
सम्बोधन
कगनीय
कगनीयौ
कगनीयाः
द्वितीया
कगनीयम्
कगनीयौ
कगनीयान्
तृतीया
कगनीयेन
कगनीयाभ्याम्
कगनीयैः
चतुर्थी
कगनीयाय
कगनीयाभ्याम्
कगनीयेभ्यः
पञ्चमी
कगनीयात् / कगनीयाद्
कगनीयाभ्याम्
कगनीयेभ्यः
षष्ठी
कगनीयस्य
कगनीययोः
कगनीयानाम्
सप्तमी
कगनीये
कगनीययोः
कगनीयेषु
 
एक
द्वि
बहु
प्रथमा
कगनीयः
कगनीयौ
कगनीयाः
सम्बोधन
कगनीय
कगनीयौ
कगनीयाः
द्वितीया
कगनीयम्
कगनीयौ
कगनीयान्
तृतीया
कगनीयेन
कगनीयाभ्याम्
कगनीयैः
चतुर्थी
कगनीयाय
कगनीयाभ्याम्
कगनीयेभ्यः
पञ्चमी
कगनीयात् / कगनीयाद्
कगनीयाभ्याम्
कगनीयेभ्यः
षष्ठी
कगनीयस्य
कगनीययोः
कगनीयानाम्
सप्तमी
कगनीये
कगनीययोः
कगनीयेषु


अन्याः