ककित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककित्री
ककित्र्यौ
ककित्र्यः
सम्बोधन
ककित्रि
ककित्र्यौ
ककित्र्यः
द्वितीया
ककित्रीम्
ककित्र्यौ
ककित्रीः
तृतीया
ककित्र्या
ककित्रीभ्याम्
ककित्रीभिः
चतुर्थी
ककित्र्यै
ककित्रीभ्याम्
ककित्रीभ्यः
पञ्चमी
ककित्र्याः
ककित्रीभ्याम्
ककित्रीभ्यः
षष्ठी
ककित्र्याः
ककित्र्योः
ककित्रीणाम्
सप्तमी
ककित्र्याम्
ककित्र्योः
ककित्रीषु
 
एक
द्वि
बहु
प्रथमा
ककित्री
ककित्र्यौ
ककित्र्यः
सम्बोधन
ककित्रि
ककित्र्यौ
ककित्र्यः
द्वितीया
ककित्रीम्
ककित्र्यौ
ककित्रीः
तृतीया
ककित्र्या
ककित्रीभ्याम्
ककित्रीभिः
चतुर्थी
ककित्र्यै
ककित्रीभ्याम्
ककित्रीभ्यः
पञ्चमी
ककित्र्याः
ककित्रीभ्याम्
ककित्रीभ्यः
षष्ठी
ककित्र्याः
ककित्र्योः
ककित्रीणाम्
सप्तमी
ककित्र्याम्
ककित्र्योः
ककित्रीषु


अन्याः