ककितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककितृ
ककितृणी
ककितॄणि
सम्बोधन
ककितः / ककितृ
ककितृणी
ककितॄणि
द्वितीया
ककितृ
ककितृणी
ककितॄणि
तृतीया
ककित्रा / ककितृणा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे / ककितृणे
ककितृभ्याम्
ककितृभ्यः
पञ्चमी
ककितुः / ककितृणः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः / ककितृणः
ककित्रोः / ककितृणोः
ककितॄणाम्
सप्तमी
ककितरि / ककितृणि
ककित्रोः / ककितृणोः
ककितृषु
 
एक
द्वि
बहु
प्रथमा
ककितृ
ककितृणी
ककितॄणि
सम्बोधन
ककितः / ककितृ
ककितृणी
ककितॄणि
द्वितीया
ककितृ
ककितृणी
ककितॄणि
तृतीया
ककित्रा / ककितृणा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे / ककितृणे
ककितृभ्याम्
ककितृभ्यः
पञ्चमी
ककितुः / ककितृणः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः / ककितृणः
ककित्रोः / ककितृणोः
ककितॄणाम्
सप्तमी
ककितरि / ककितृणि
ककित्रोः / ककितृणोः
ककितृषु


अन्याः