ककनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककनीयम्
ककनीये
ककनीयानि
सम्बोधन
ककनीय
ककनीये
ककनीयानि
द्वितीया
ककनीयम्
ककनीये
ककनीयानि
तृतीया
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
चतुर्थी
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
पञ्चमी
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
षष्ठी
ककनीयस्य
ककनीययोः
ककनीयानाम्
सप्तमी
ककनीये
ककनीययोः
ककनीयेषु
 
एक
द्वि
बहु
प्रथमा
ककनीयम्
ककनीये
ककनीयानि
सम्बोधन
ककनीय
ककनीये
ककनीयानि
द्वितीया
ककनीयम्
ककनीये
ककनीयानि
तृतीया
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
चतुर्थी
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
पञ्चमी
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
षष्ठी
ककनीयस्य
ककनीययोः
ककनीयानाम्
सप्तमी
ककनीये
ककनीययोः
ककनीयेषु


अन्याः