कंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कंसितः
कंसितौ
कंसिताः
सम्बोधन
कंसित
कंसितौ
कंसिताः
द्वितीया
कंसितम्
कंसितौ
कंसितान्
तृतीया
कंसितेन
कंसिताभ्याम्
कंसितैः
चतुर्थी
कंसिताय
कंसिताभ्याम्
कंसितेभ्यः
पञ्चमी
कंसितात् / कंसिताद्
कंसिताभ्याम्
कंसितेभ्यः
षष्ठी
कंसितस्य
कंसितयोः
कंसितानाम्
सप्तमी
कंसिते
कंसितयोः
कंसितेषु
 
एक
द्वि
बहु
प्रथमा
कंसितः
कंसितौ
कंसिताः
सम्बोधन
कंसित
कंसितौ
कंसिताः
द्वितीया
कंसितम्
कंसितौ
कंसितान्
तृतीया
कंसितेन
कंसिताभ्याम्
कंसितैः
चतुर्थी
कंसिताय
कंसिताभ्याम्
कंसितेभ्यः
पञ्चमी
कंसितात् / कंसिताद्
कंसिताभ्याम्
कंसितेभ्यः
षष्ठी
कंसितस्य
कंसितयोः
कंसितानाम्
सप्तमी
कंसिते
कंसितयोः
कंसितेषु


अन्याः