औक्ष्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औक्ष्णः
औक्ष्णौ
औक्ष्णाः
सम्बोधन
औक्ष्ण
औक्ष्णौ
औक्ष्णाः
द्वितीया
औक्ष्णम्
औक्ष्णौ
औक्ष्णान्
तृतीया
औक्ष्णेन
औक्ष्णाभ्याम्
औक्ष्णैः
चतुर्थी
औक्ष्णाय
औक्ष्णाभ्याम्
औक्ष्णेभ्यः
पञ्चमी
औक्ष्णात् / औक्ष्णाद्
औक्ष्णाभ्याम्
औक्ष्णेभ्यः
षष्ठी
औक्ष्णस्य
औक्ष्णयोः
औक्ष्णानाम्
सप्तमी
औक्ष्णे
औक्ष्णयोः
औक्ष्णेषु
 
एक
द्वि
बहु
प्रथमा
औक्ष्णः
औक्ष्णौ
औक्ष्णाः
सम्बोधन
औक्ष्ण
औक्ष्णौ
औक्ष्णाः
द्वितीया
औक्ष्णम्
औक्ष्णौ
औक्ष्णान्
तृतीया
औक्ष्णेन
औक्ष्णाभ्याम्
औक्ष्णैः
चतुर्थी
औक्ष्णाय
औक्ष्णाभ्याम्
औक्ष्णेभ्यः
पञ्चमी
औक्ष्णात् / औक्ष्णाद्
औक्ष्णाभ्याम्
औक्ष्णेभ्यः
षष्ठी
औक्ष्णस्य
औक्ष्णयोः
औक्ष्णानाम्
सप्तमी
औक्ष्णे
औक्ष्णयोः
औक्ष्णेषु


अन्याः