ओचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओचकः
ओचकौ
ओचकाः
सम्बोधन
ओचक
ओचकौ
ओचकाः
द्वितीया
ओचकम्
ओचकौ
ओचकान्
तृतीया
ओचकेन
ओचकाभ्याम्
ओचकैः
चतुर्थी
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
पञ्चमी
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
षष्ठी
ओचकस्य
ओचकयोः
ओचकानाम्
सप्तमी
ओचके
ओचकयोः
ओचकेषु
 
एक
द्वि
बहु
प्रथमा
ओचकः
ओचकौ
ओचकाः
सम्बोधन
ओचक
ओचकौ
ओचकाः
द्वितीया
ओचकम्
ओचकौ
ओचकान्
तृतीया
ओचकेन
ओचकाभ्याम्
ओचकैः
चतुर्थी
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
पञ्चमी
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
षष्ठी
ओचकस्य
ओचकयोः
ओचकानाम्
सप्तमी
ओचके
ओचकयोः
ओचकेषु


अन्याः